वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: वामदेवो गौतमः छन्द: पदपङ्क्तिः स्वर: पञ्चमः काण्ड:

ए꣣भि꣡र्नो꣢ अ꣣र्कै꣡र्भवा꣢꣯ नो अ꣣र्वा꣢ङ् स्वा३꣱र्ण꣡ ज्योतिः꣢꣯ । अ꣢ग्ने꣣ वि꣡श्वे꣢भिः सु꣣म꣢ना꣣ अ꣡नी꣢कैः ॥१७७९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

एभिर्नो अर्कैर्भवा नो अर्वाङ् स्वा३र्ण ज्योतिः । अग्ने विश्वेभिः सुमना अनीकैः ॥१७७९॥

मन्त्र उच्चारण
पद पाठ

ए꣣भिः꣢ । नः꣣ । अर्कैः꣢ । भ꣡व꣢꣯ । नः꣣ । अर्वा꣢ङ् । स्वः꣡ । न । ज्यो꣡तिः꣢꣯ । अ꣡ग्ने꣢꣯ । वि꣡श्वे꣢꣯भिः । सु꣣म꣡नाः꣢ । सु꣣ । म꣡नाः꣢꣯ । अ꣡नी꣢꣯कैः ॥१७७९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1779 | (कौथोम) 9 » 1 » 5 » 3 | (रानायाणीय) 20 » 1 » 5 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे (अग्ने) जीवनाधार, सर्वान्तर्यामी जगदीश ! आप (एभिः) इन (अर्कैः) अर्चना के साधन वेदमन्त्रों द्वारा (नः अर्वाङ्) हमारे अभिमुख (भव) होओ ! आप (स्वः न) सूर्य के समान (ज्योतिः) ज्योतिःस्वरूप हो। (सुमनाः) प्रसन्न मनवाले आप (विश्वेभिः) सब (अनीकैः) सद्गुणों की सेनाओं के साथ वा तेजों के साथ (नः अर्वाङ् भव) हमारे अभिमुख होओ ॥३॥ यहाँ उपमालङ्कार है ॥३॥

भावार्थभाषाः -

जैसे सूर्य अपनी किरणों से हमारे अभिमुख होता है, वैसे ही जगदीश्वर सब सद्गुणों और तेजों के साथ हमें प्राप्त हो ॥३॥ इस खण्ड में आनन्द-धाराओं, परमेश्वर, जीवात्मा और द्विजन्मा के विषयों का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ संगति है ॥ बीसवें अध्याय में प्रथम खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मा प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे (अग्ने) जीवनाधार सर्वान्तर्यामिन् जगदीश ! त्वम् (एभिः) एतैः (अर्कैः) अर्चनसाधनैः वेदमन्त्रैः। [अर्को मन्त्रो भवति यदनेनार्चन्ति। निरु० ५।५] (नः अर्वाङ्) अस्मदभिमुखः (भव) जायस्व। त्वम् (स्वः न) सूर्य इव (ज्योतिः) ज्योतिःस्वरूपोऽसि। (सुमनाः) प्रसन्नमनाः त्वम् (विश्वेभिः) सर्वैः (अनीकैः२) सद्गुणसैन्यैः तेजोभिर्वा सह (नः अर्वाङ् भव) अस्मदभिमुखो भव ॥३॥३ अत्रोपमालङ्कारः ॥३॥

भावार्थभाषाः -

यथा सूर्यः स्वरश्मिभिरस्मदभिमुखो जायते तथैव जगदीश्वरोऽखिलैः सद्गुणैस्तेजोभिश्चास्मान् प्राप्नुयात् ॥३॥ अस्मिन् खण्डे आनन्दधाराणां परमेश्वरस्य जीवात्मनो द्विजन्मनश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥